Declension table of ?aparapakṣīya

Deva

NeuterSingularDualPlural
Nominativeaparapakṣīyam aparapakṣīye aparapakṣīyāṇi
Vocativeaparapakṣīya aparapakṣīye aparapakṣīyāṇi
Accusativeaparapakṣīyam aparapakṣīye aparapakṣīyāṇi
Instrumentalaparapakṣīyeṇa aparapakṣīyābhyām aparapakṣīyaiḥ
Dativeaparapakṣīyāya aparapakṣīyābhyām aparapakṣīyebhyaḥ
Ablativeaparapakṣīyāt aparapakṣīyābhyām aparapakṣīyebhyaḥ
Genitiveaparapakṣīyasya aparapakṣīyayoḥ aparapakṣīyāṇām
Locativeaparapakṣīye aparapakṣīyayoḥ aparapakṣīyeṣu

Compound aparapakṣīya -

Adverb -aparapakṣīyam -aparapakṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria