Declension table of ?aparakāya

Deva

MasculineSingularDualPlural
Nominativeaparakāyaḥ aparakāyau aparakāyāḥ
Vocativeaparakāya aparakāyau aparakāyāḥ
Accusativeaparakāyam aparakāyau aparakāyān
Instrumentalaparakāyeṇa aparakāyābhyām aparakāyaiḥ aparakāyebhiḥ
Dativeaparakāyāya aparakāyābhyām aparakāyebhyaḥ
Ablativeaparakāyāt aparakāyābhyām aparakāyebhyaḥ
Genitiveaparakāyasya aparakāyayoḥ aparakāyāṇām
Locativeaparakāye aparakāyayoḥ aparakāyeṣu

Compound aparakāya -

Adverb -aparakāyam -aparakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria