Declension table of ?aparadīkṣin

Deva

NeuterSingularDualPlural
Nominativeaparadīkṣi aparadīkṣiṇī aparadīkṣīṇi
Vocativeaparadīkṣin aparadīkṣi aparadīkṣiṇī aparadīkṣīṇi
Accusativeaparadīkṣi aparadīkṣiṇī aparadīkṣīṇi
Instrumentalaparadīkṣiṇā aparadīkṣibhyām aparadīkṣibhiḥ
Dativeaparadīkṣiṇe aparadīkṣibhyām aparadīkṣibhyaḥ
Ablativeaparadīkṣiṇaḥ aparadīkṣibhyām aparadīkṣibhyaḥ
Genitiveaparadīkṣiṇaḥ aparadīkṣiṇoḥ aparadīkṣiṇām
Locativeaparadīkṣiṇi aparadīkṣiṇoḥ aparadīkṣiṣu

Compound aparadīkṣi -

Adverb -aparadīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria