Declension table of ?aparārdha

Deva

MasculineSingularDualPlural
Nominativeaparārdhaḥ aparārdhau aparārdhāḥ
Vocativeaparārdha aparārdhau aparārdhāḥ
Accusativeaparārdham aparārdhau aparārdhān
Instrumentalaparārdhena aparārdhābhyām aparārdhaiḥ aparārdhebhiḥ
Dativeaparārdhāya aparārdhābhyām aparārdhebhyaḥ
Ablativeaparārdhāt aparārdhābhyām aparārdhebhyaḥ
Genitiveaparārdhasya aparārdhayoḥ aparārdhānām
Locativeaparārdhe aparārdhayoḥ aparārdheṣu

Compound aparārdha -

Adverb -aparārdham -aparārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria