Declension table of ?aparāhṇetana

Deva

NeuterSingularDualPlural
Nominativeaparāhṇetanam aparāhṇetane aparāhṇetanāni
Vocativeaparāhṇetana aparāhṇetane aparāhṇetanāni
Accusativeaparāhṇetanam aparāhṇetane aparāhṇetanāni
Instrumentalaparāhṇetanena aparāhṇetanābhyām aparāhṇetanaiḥ
Dativeaparāhṇetanāya aparāhṇetanābhyām aparāhṇetanebhyaḥ
Ablativeaparāhṇetanāt aparāhṇetanābhyām aparāhṇetanebhyaḥ
Genitiveaparāhṇetanasya aparāhṇetanayoḥ aparāhṇetanānām
Locativeaparāhṇetane aparāhṇetanayoḥ aparāhṇetaneṣu

Compound aparāhṇetana -

Adverb -aparāhṇetanam -aparāhṇetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria