Declension table of ?aparādhabhañjanastotra

Deva

NeuterSingularDualPlural
Nominativeaparādhabhañjanastotram aparādhabhañjanastotre aparādhabhañjanastotrāṇi
Vocativeaparādhabhañjanastotra aparādhabhañjanastotre aparādhabhañjanastotrāṇi
Accusativeaparādhabhañjanastotram aparādhabhañjanastotre aparādhabhañjanastotrāṇi
Instrumentalaparādhabhañjanastotreṇa aparādhabhañjanastotrābhyām aparādhabhañjanastotraiḥ
Dativeaparādhabhañjanastotrāya aparādhabhañjanastotrābhyām aparādhabhañjanastotrebhyaḥ
Ablativeaparādhabhañjanastotrāt aparādhabhañjanastotrābhyām aparādhabhañjanastotrebhyaḥ
Genitiveaparādhabhañjanastotrasya aparādhabhañjanastotrayoḥ aparādhabhañjanastotrāṇām
Locativeaparādhabhañjanastotre aparādhabhañjanastotrayoḥ aparādhabhañjanastotreṣu

Compound aparādhabhañjanastotra -

Adverb -aparādhabhañjanastotram -aparādhabhañjanastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria