Declension table of ?aparāddhapṛṣatka

Deva

MasculineSingularDualPlural
Nominativeaparāddhapṛṣatkaḥ aparāddhapṛṣatkau aparāddhapṛṣatkāḥ
Vocativeaparāddhapṛṣatka aparāddhapṛṣatkau aparāddhapṛṣatkāḥ
Accusativeaparāddhapṛṣatkam aparāddhapṛṣatkau aparāddhapṛṣatkān
Instrumentalaparāddhapṛṣatkena aparāddhapṛṣatkābhyām aparāddhapṛṣatkaiḥ aparāddhapṛṣatkebhiḥ
Dativeaparāddhapṛṣatkāya aparāddhapṛṣatkābhyām aparāddhapṛṣatkebhyaḥ
Ablativeaparāddhapṛṣatkāt aparāddhapṛṣatkābhyām aparāddhapṛṣatkebhyaḥ
Genitiveaparāddhapṛṣatkasya aparāddhapṛṣatkayoḥ aparāddhapṛṣatkānām
Locativeaparāddhapṛṣatke aparāddhapṛṣatkayoḥ aparāddhapṛṣatkeṣu

Compound aparāddhapṛṣatka -

Adverb -aparāddhapṛṣatkam -aparāddhapṛṣatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria