Declension table of ?aparābhūta

Deva

NeuterSingularDualPlural
Nominativeaparābhūtam aparābhūte aparābhūtāni
Vocativeaparābhūta aparābhūte aparābhūtāni
Accusativeaparābhūtam aparābhūte aparābhūtāni
Instrumentalaparābhūtena aparābhūtābhyām aparābhūtaiḥ
Dativeaparābhūtāya aparābhūtābhyām aparābhūtebhyaḥ
Ablativeaparābhūtāt aparābhūtābhyām aparābhūtebhyaḥ
Genitiveaparābhūtasya aparābhūtayoḥ aparābhūtānām
Locativeaparābhūte aparābhūtayoḥ aparābhūteṣu

Compound aparābhūta -

Adverb -aparābhūtam -aparābhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria