Declension table of ?apannadatī

Deva

FeminineSingularDualPlural
Nominativeapannadatī apannadatyau apannadatyaḥ
Vocativeapannadati apannadatyau apannadatyaḥ
Accusativeapannadatīm apannadatyau apannadatīḥ
Instrumentalapannadatyā apannadatībhyām apannadatībhiḥ
Dativeapannadatyai apannadatībhyām apannadatībhyaḥ
Ablativeapannadatyāḥ apannadatībhyām apannadatībhyaḥ
Genitiveapannadatyāḥ apannadatyoḥ apannadatīnām
Locativeapannadatyām apannadatyoḥ apannadatīṣu

Compound apannadati - apannadatī -

Adverb -apannadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria