Declension table of ?apamadā

Deva

FeminineSingularDualPlural
Nominativeapamadā apamade apamadāḥ
Vocativeapamade apamade apamadāḥ
Accusativeapamadām apamade apamadāḥ
Instrumentalapamadayā apamadābhyām apamadābhiḥ
Dativeapamadāyai apamadābhyām apamadābhyaḥ
Ablativeapamadāyāḥ apamadābhyām apamadābhyaḥ
Genitiveapamadāyāḥ apamadayoḥ apamadānām
Locativeapamadāyām apamadayoḥ apamadāsu

Adverb -apamadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria