Declension table of ?apamada

Deva

NeuterSingularDualPlural
Nominativeapamadam apamade apamadāni
Vocativeapamada apamade apamadāni
Accusativeapamadam apamade apamadāni
Instrumentalapamadena apamadābhyām apamadaiḥ
Dativeapamadāya apamadābhyām apamadebhyaḥ
Ablativeapamadāt apamadābhyām apamadebhyaḥ
Genitiveapamadasya apamadayoḥ apamadānām
Locativeapamade apamadayoḥ apamadeṣu

Compound apamada -

Adverb -apamadam -apamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria