Declension table of ?apamānita

Deva

NeuterSingularDualPlural
Nominativeapamānitam apamānite apamānitāni
Vocativeapamānita apamānite apamānitāni
Accusativeapamānitam apamānite apamānitāni
Instrumentalapamānitena apamānitābhyām apamānitaiḥ
Dativeapamānitāya apamānitābhyām apamānitebhyaḥ
Ablativeapamānitāt apamānitābhyām apamānitebhyaḥ
Genitiveapamānitasya apamānitayoḥ apamānitānām
Locativeapamānite apamānitayoḥ apamāniteṣu

Compound apamānita -

Adverb -apamānitam -apamānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria