Declension table of ?apamṛga

Deva

MasculineSingularDualPlural
Nominativeapamṛgaḥ apamṛgau apamṛgāḥ
Vocativeapamṛga apamṛgau apamṛgāḥ
Accusativeapamṛgam apamṛgau apamṛgān
Instrumentalapamṛgeṇa apamṛgābhyām apamṛgaiḥ apamṛgebhiḥ
Dativeapamṛgāya apamṛgābhyām apamṛgebhyaḥ
Ablativeapamṛgāt apamṛgābhyām apamṛgebhyaḥ
Genitiveapamṛgasya apamṛgayoḥ apamṛgāṇām
Locativeapamṛge apamṛgayoḥ apamṛgeṣu

Compound apamṛga -

Adverb -apamṛgam -apamṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria