Declension table of ?apalpūlanakṛta

Deva

MasculineSingularDualPlural
Nominativeapalpūlanakṛtaḥ apalpūlanakṛtau apalpūlanakṛtāḥ
Vocativeapalpūlanakṛta apalpūlanakṛtau apalpūlanakṛtāḥ
Accusativeapalpūlanakṛtam apalpūlanakṛtau apalpūlanakṛtān
Instrumentalapalpūlanakṛtena apalpūlanakṛtābhyām apalpūlanakṛtaiḥ apalpūlanakṛtebhiḥ
Dativeapalpūlanakṛtāya apalpūlanakṛtābhyām apalpūlanakṛtebhyaḥ
Ablativeapalpūlanakṛtāt apalpūlanakṛtābhyām apalpūlanakṛtebhyaḥ
Genitiveapalpūlanakṛtasya apalpūlanakṛtayoḥ apalpūlanakṛtānām
Locativeapalpūlanakṛte apalpūlanakṛtayoḥ apalpūlanakṛteṣu

Compound apalpūlanakṛta -

Adverb -apalpūlanakṛtam -apalpūlanakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria