Declension table of ?apalāṣuka

Deva

NeuterSingularDualPlural
Nominativeapalāṣukam apalāṣuke apalāṣukāṇi
Vocativeapalāṣuka apalāṣuke apalāṣukāṇi
Accusativeapalāṣukam apalāṣuke apalāṣukāṇi
Instrumentalapalāṣukeṇa apalāṣukābhyām apalāṣukaiḥ
Dativeapalāṣukāya apalāṣukābhyām apalāṣukebhyaḥ
Ablativeapalāṣukāt apalāṣukābhyām apalāṣukebhyaḥ
Genitiveapalāṣukasya apalāṣukayoḥ apalāṣukāṇām
Locativeapalāṣuke apalāṣukayoḥ apalāṣukeṣu

Compound apalāṣuka -

Adverb -apalāṣukam -apalāṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria