Declension table of ?apakramaṇa

Deva

NeuterSingularDualPlural
Nominativeapakramaṇam apakramaṇe apakramaṇāni
Vocativeapakramaṇa apakramaṇe apakramaṇāni
Accusativeapakramaṇam apakramaṇe apakramaṇāni
Instrumentalapakramaṇena apakramaṇābhyām apakramaṇaiḥ
Dativeapakramaṇāya apakramaṇābhyām apakramaṇebhyaḥ
Ablativeapakramaṇāt apakramaṇābhyām apakramaṇebhyaḥ
Genitiveapakramaṇasya apakramaṇayoḥ apakramaṇānām
Locativeapakramaṇe apakramaṇayoḥ apakramaṇeṣu

Compound apakramaṇa -

Adverb -apakramaṇam -apakramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria