Declension table of ?apakrāntā

Deva

FeminineSingularDualPlural
Nominativeapakrāntā apakrānte apakrāntāḥ
Vocativeapakrānte apakrānte apakrāntāḥ
Accusativeapakrāntām apakrānte apakrāntāḥ
Instrumentalapakrāntayā apakrāntābhyām apakrāntābhiḥ
Dativeapakrāntāyai apakrāntābhyām apakrāntābhyaḥ
Ablativeapakrāntāyāḥ apakrāntābhyām apakrāntābhyaḥ
Genitiveapakrāntāyāḥ apakrāntayoḥ apakrāntānām
Locativeapakrāntāyām apakrāntayoḥ apakrāntāsu

Adverb -apakrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria