Declension table of ?apakalmaṣa

Deva

MasculineSingularDualPlural
Nominativeapakalmaṣaḥ apakalmaṣau apakalmaṣāḥ
Vocativeapakalmaṣa apakalmaṣau apakalmaṣāḥ
Accusativeapakalmaṣam apakalmaṣau apakalmaṣān
Instrumentalapakalmaṣeṇa apakalmaṣābhyām apakalmaṣaiḥ apakalmaṣebhiḥ
Dativeapakalmaṣāya apakalmaṣābhyām apakalmaṣebhyaḥ
Ablativeapakalmaṣāt apakalmaṣābhyām apakalmaṣebhyaḥ
Genitiveapakalmaṣasya apakalmaṣayoḥ apakalmaṣāṇām
Locativeapakalmaṣe apakalmaṣayoḥ apakalmaṣeṣu

Compound apakalmaṣa -

Adverb -apakalmaṣam -apakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria