Declension table of ?apakṣapucchā

Deva

FeminineSingularDualPlural
Nominativeapakṣapucchā apakṣapucche apakṣapucchāḥ
Vocativeapakṣapucche apakṣapucche apakṣapucchāḥ
Accusativeapakṣapucchām apakṣapucche apakṣapucchāḥ
Instrumentalapakṣapucchayā apakṣapucchābhyām apakṣapucchābhiḥ
Dativeapakṣapucchāyai apakṣapucchābhyām apakṣapucchābhyaḥ
Ablativeapakṣapucchāyāḥ apakṣapucchābhyām apakṣapucchābhyaḥ
Genitiveapakṣapucchāyāḥ apakṣapucchayoḥ apakṣapucchānām
Locativeapakṣapucchāyām apakṣapucchayoḥ apakṣapucchāsu

Adverb -apakṣapuccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria