Declension table of ?apakṣapuccha

Deva

MasculineSingularDualPlural
Nominativeapakṣapucchaḥ apakṣapucchau apakṣapucchāḥ
Vocativeapakṣapuccha apakṣapucchau apakṣapucchāḥ
Accusativeapakṣapuccham apakṣapucchau apakṣapucchān
Instrumentalapakṣapucchena apakṣapucchābhyām apakṣapucchaiḥ apakṣapucchebhiḥ
Dativeapakṣapucchāya apakṣapucchābhyām apakṣapucchebhyaḥ
Ablativeapakṣapucchāt apakṣapucchābhyām apakṣapucchebhyaḥ
Genitiveapakṣapucchasya apakṣapucchayoḥ apakṣapucchānām
Locativeapakṣapucche apakṣapucchayoḥ apakṣapuccheṣu

Compound apakṣapuccha -

Adverb -apakṣapuccham -apakṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria