Declension table of ?apakṣapātin

Deva

MasculineSingularDualPlural
Nominativeapakṣapātī apakṣapātinau apakṣapātinaḥ
Vocativeapakṣapātin apakṣapātinau apakṣapātinaḥ
Accusativeapakṣapātinam apakṣapātinau apakṣapātinaḥ
Instrumentalapakṣapātinā apakṣapātibhyām apakṣapātibhiḥ
Dativeapakṣapātine apakṣapātibhyām apakṣapātibhyaḥ
Ablativeapakṣapātinaḥ apakṣapātibhyām apakṣapātibhyaḥ
Genitiveapakṣapātinaḥ apakṣapātinoḥ apakṣapātinām
Locativeapakṣapātini apakṣapātinoḥ apakṣapātiṣu

Compound apakṣapāti -

Adverb -apakṣapāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria