Declension table of ?apakṣa

Deva

NeuterSingularDualPlural
Nominativeapakṣam apakṣe apakṣāṇi
Vocativeapakṣa apakṣe apakṣāṇi
Accusativeapakṣam apakṣe apakṣāṇi
Instrumentalapakṣeṇa apakṣābhyām apakṣaiḥ
Dativeapakṣāya apakṣābhyām apakṣebhyaḥ
Ablativeapakṣāt apakṣābhyām apakṣebhyaḥ
Genitiveapakṣasya apakṣayoḥ apakṣāṇām
Locativeapakṣe apakṣayoḥ apakṣeṣu

Compound apakṣa -

Adverb -apakṣam -apakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria