Declension table of ?apakṣa

Deva

MasculineSingularDualPlural
Nominativeapakṣaḥ apakṣau apakṣāḥ
Vocativeapakṣa apakṣau apakṣāḥ
Accusativeapakṣam apakṣau apakṣān
Instrumentalapakṣeṇa apakṣābhyām apakṣaiḥ apakṣebhiḥ
Dativeapakṣāya apakṣābhyām apakṣebhyaḥ
Ablativeapakṣāt apakṣābhyām apakṣebhyaḥ
Genitiveapakṣasya apakṣayoḥ apakṣāṇām
Locativeapakṣe apakṣayoḥ apakṣeṣu

Compound apakṣa -

Adverb -apakṣam -apakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria