Declension table of ?apakṛṣṭajāti

Deva

MasculineSingularDualPlural
Nominativeapakṛṣṭajātiḥ apakṛṣṭajātī apakṛṣṭajātayaḥ
Vocativeapakṛṣṭajāte apakṛṣṭajātī apakṛṣṭajātayaḥ
Accusativeapakṛṣṭajātim apakṛṣṭajātī apakṛṣṭajātīn
Instrumentalapakṛṣṭajātinā apakṛṣṭajātibhyām apakṛṣṭajātibhiḥ
Dativeapakṛṣṭajātaye apakṛṣṭajātibhyām apakṛṣṭajātibhyaḥ
Ablativeapakṛṣṭajāteḥ apakṛṣṭajātibhyām apakṛṣṭajātibhyaḥ
Genitiveapakṛṣṭajāteḥ apakṛṣṭajātyoḥ apakṛṣṭajātīnām
Locativeapakṛṣṭajātau apakṛṣṭajātyoḥ apakṛṣṭajātiṣu

Compound apakṛṣṭajāti -

Adverb -apakṛṣṭajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria