Declension table of ?apahiṅkāra

Deva

MasculineSingularDualPlural
Nominativeapahiṅkāraḥ apahiṅkārau apahiṅkārāḥ
Vocativeapahiṅkāra apahiṅkārau apahiṅkārāḥ
Accusativeapahiṅkāram apahiṅkārau apahiṅkārān
Instrumentalapahiṅkāreṇa apahiṅkārābhyām apahiṅkāraiḥ apahiṅkārebhiḥ
Dativeapahiṅkārāya apahiṅkārābhyām apahiṅkārebhyaḥ
Ablativeapahiṅkārāt apahiṅkārābhyām apahiṅkārebhyaḥ
Genitiveapahiṅkārasya apahiṅkārayoḥ apahiṅkārāṇām
Locativeapahiṅkāre apahiṅkārayoḥ apahiṅkāreṣu

Compound apahiṅkāra -

Adverb -apahiṅkāram -apahiṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria