Declension table of ?apaharṣa

Deva

NeuterSingularDualPlural
Nominativeapaharṣam apaharṣe apaharṣāṇi
Vocativeapaharṣa apaharṣe apaharṣāṇi
Accusativeapaharṣam apaharṣe apaharṣāṇi
Instrumentalapaharṣeṇa apaharṣābhyām apaharṣaiḥ
Dativeapaharṣāya apaharṣābhyām apaharṣebhyaḥ
Ablativeapaharṣāt apaharṣābhyām apaharṣebhyaḥ
Genitiveapaharṣasya apaharṣayoḥ apaharṣāṇām
Locativeapaharṣe apaharṣayoḥ apaharṣeṣu

Compound apaharṣa -

Adverb -apaharṣam -apaharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria