Declension table of ?apahārita

Deva

MasculineSingularDualPlural
Nominativeapahāritaḥ apahāritau apahāritāḥ
Vocativeapahārita apahāritau apahāritāḥ
Accusativeapahāritam apahāritau apahāritān
Instrumentalapahāritena apahāritābhyām apahāritaiḥ apahāritebhiḥ
Dativeapahāritāya apahāritābhyām apahāritebhyaḥ
Ablativeapahāritāt apahāritābhyām apahāritebhyaḥ
Genitiveapahāritasya apahāritayoḥ apahāritānām
Locativeapahārite apahāritayoḥ apahāriteṣu

Compound apahārita -

Adverb -apahāritam -apahāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria