Declension table of ?apahṛtavijñānā

Deva

FeminineSingularDualPlural
Nominativeapahṛtavijñānā apahṛtavijñāne apahṛtavijñānāḥ
Vocativeapahṛtavijñāne apahṛtavijñāne apahṛtavijñānāḥ
Accusativeapahṛtavijñānām apahṛtavijñāne apahṛtavijñānāḥ
Instrumentalapahṛtavijñānayā apahṛtavijñānābhyām apahṛtavijñānābhiḥ
Dativeapahṛtavijñānāyai apahṛtavijñānābhyām apahṛtavijñānābhyaḥ
Ablativeapahṛtavijñānāyāḥ apahṛtavijñānābhyām apahṛtavijñānābhyaḥ
Genitiveapahṛtavijñānāyāḥ apahṛtavijñānayoḥ apahṛtavijñānānām
Locativeapahṛtavijñānāyām apahṛtavijñānayoḥ apahṛtavijñānāsu

Adverb -apahṛtavijñānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria