Declension table of ?apahṛtavijñāna

Deva

NeuterSingularDualPlural
Nominativeapahṛtavijñānam apahṛtavijñāne apahṛtavijñānāni
Vocativeapahṛtavijñāna apahṛtavijñāne apahṛtavijñānāni
Accusativeapahṛtavijñānam apahṛtavijñāne apahṛtavijñānāni
Instrumentalapahṛtavijñānena apahṛtavijñānābhyām apahṛtavijñānaiḥ
Dativeapahṛtavijñānāya apahṛtavijñānābhyām apahṛtavijñānebhyaḥ
Ablativeapahṛtavijñānāt apahṛtavijñānābhyām apahṛtavijñānebhyaḥ
Genitiveapahṛtavijñānasya apahṛtavijñānayoḥ apahṛtavijñānānām
Locativeapahṛtavijñāne apahṛtavijñānayoḥ apahṛtavijñāneṣu

Compound apahṛtavijñāna -

Adverb -apahṛtavijñānam -apahṛtavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria