Declension table of ?apagatavyādhi

Deva

MasculineSingularDualPlural
Nominativeapagatavyādhiḥ apagatavyādhī apagatavyādhayaḥ
Vocativeapagatavyādhe apagatavyādhī apagatavyādhayaḥ
Accusativeapagatavyādhim apagatavyādhī apagatavyādhīn
Instrumentalapagatavyādhinā apagatavyādhibhyām apagatavyādhibhiḥ
Dativeapagatavyādhaye apagatavyādhibhyām apagatavyādhibhyaḥ
Ablativeapagatavyādheḥ apagatavyādhibhyām apagatavyādhibhyaḥ
Genitiveapagatavyādheḥ apagatavyādhyoḥ apagatavyādhīnām
Locativeapagatavyādhau apagatavyādhyoḥ apagatavyādhiṣu

Compound apagatavyādhi -

Adverb -apagatavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria