Declension table of ?apagatā

Deva

FeminineSingularDualPlural
Nominativeapagatā apagate apagatāḥ
Vocativeapagate apagate apagatāḥ
Accusativeapagatām apagate apagatāḥ
Instrumentalapagatayā apagatābhyām apagatābhiḥ
Dativeapagatāyai apagatābhyām apagatābhyaḥ
Ablativeapagatāyāḥ apagatābhyām apagatābhyaḥ
Genitiveapagatāyāḥ apagatayoḥ apagatānām
Locativeapagatāyām apagatayoḥ apagatāsu

Adverb -apagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria