Declension table of ?apadhyāna

Deva

NeuterSingularDualPlural
Nominativeapadhyānam apadhyāne apadhyānāni
Vocativeapadhyāna apadhyāne apadhyānāni
Accusativeapadhyānam apadhyāne apadhyānāni
Instrumentalapadhyānena apadhyānābhyām apadhyānaiḥ
Dativeapadhyānāya apadhyānābhyām apadhyānebhyaḥ
Ablativeapadhyānāt apadhyānābhyām apadhyānebhyaḥ
Genitiveapadhyānasya apadhyānayoḥ apadhyānānām
Locativeapadhyāne apadhyānayoḥ apadhyāneṣu

Compound apadhyāna -

Adverb -apadhyānam -apadhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria