Declension table of ?apadhvāntā

Deva

FeminineSingularDualPlural
Nominativeapadhvāntā apadhvānte apadhvāntāḥ
Vocativeapadhvānte apadhvānte apadhvāntāḥ
Accusativeapadhvāntām apadhvānte apadhvāntāḥ
Instrumentalapadhvāntayā apadhvāntābhyām apadhvāntābhiḥ
Dativeapadhvāntāyai apadhvāntābhyām apadhvāntābhyaḥ
Ablativeapadhvāntāyāḥ apadhvāntābhyām apadhvāntābhyaḥ
Genitiveapadhvāntāyāḥ apadhvāntayoḥ apadhvāntānām
Locativeapadhvāntāyām apadhvāntayoḥ apadhvāntāsu

Adverb -apadhvāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria