Declension table of ?apadevatā

Deva

FeminineSingularDualPlural
Nominativeapadevatā apadevate apadevatāḥ
Vocativeapadevate apadevate apadevatāḥ
Accusativeapadevatām apadevate apadevatāḥ
Instrumentalapadevatayā apadevatābhyām apadevatābhiḥ
Dativeapadevatāyai apadevatābhyām apadevatābhyaḥ
Ablativeapadevatāyāḥ apadevatābhyām apadevatābhyaḥ
Genitiveapadevatāyāḥ apadevatayoḥ apadevatānām
Locativeapadevatāyām apadevatayoḥ apadevatāsu

Adverb -apadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria