Declension table of ?apadaśā

Deva

FeminineSingularDualPlural
Nominativeapadaśā apadaśe apadaśāḥ
Vocativeapadaśe apadaśe apadaśāḥ
Accusativeapadaśām apadaśe apadaśāḥ
Instrumentalapadaśayā apadaśābhyām apadaśābhiḥ
Dativeapadaśāyai apadaśābhyām apadaśābhyaḥ
Ablativeapadaśāyāḥ apadaśābhyām apadaśābhyaḥ
Genitiveapadaśāyāḥ apadaśayoḥ apadaśānām
Locativeapadaśāyām apadaśayoḥ apadaśāsu

Adverb -apadaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria