Declension table of ?apadavāpadā

Deva

FeminineSingularDualPlural
Nominativeapadavāpadā apadavāpade apadavāpadāḥ
Vocativeapadavāpade apadavāpade apadavāpadāḥ
Accusativeapadavāpadām apadavāpade apadavāpadāḥ
Instrumentalapadavāpadayā apadavāpadābhyām apadavāpadābhiḥ
Dativeapadavāpadāyai apadavāpadābhyām apadavāpadābhyaḥ
Ablativeapadavāpadāyāḥ apadavāpadābhyām apadavāpadābhyaḥ
Genitiveapadavāpadāyāḥ apadavāpadayoḥ apadavāpadānām
Locativeapadavāpadāyām apadavāpadayoḥ apadavāpadāsu

Adverb -apadavāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria