Declension table of ?apadāntarā

Deva

FeminineSingularDualPlural
Nominativeapadāntarā apadāntare apadāntarāḥ
Vocativeapadāntare apadāntare apadāntarāḥ
Accusativeapadāntarām apadāntare apadāntarāḥ
Instrumentalapadāntarayā apadāntarābhyām apadāntarābhiḥ
Dativeapadāntarāyai apadāntarābhyām apadāntarābhyaḥ
Ablativeapadāntarāyāḥ apadāntarābhyām apadāntarābhyaḥ
Genitiveapadāntarāyāḥ apadāntarayoḥ apadāntarāṇām
Locativeapadāntarāyām apadāntarayoḥ apadāntarāsu

Adverb -apadāntaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria