Declension table of ?apacitimat

Deva

MasculineSingularDualPlural
Nominativeapacitimān apacitimantau apacitimantaḥ
Vocativeapacitiman apacitimantau apacitimantaḥ
Accusativeapacitimantam apacitimantau apacitimataḥ
Instrumentalapacitimatā apacitimadbhyām apacitimadbhiḥ
Dativeapacitimate apacitimadbhyām apacitimadbhyaḥ
Ablativeapacitimataḥ apacitimadbhyām apacitimadbhyaḥ
Genitiveapacitimataḥ apacitimatoḥ apacitimatām
Locativeapacitimati apacitimatoḥ apacitimatsu

Compound apacitimat -

Adverb -apacitimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria