Declension table of ?apabhūti

Deva

FeminineSingularDualPlural
Nominativeapabhūtiḥ apabhūtī apabhūtayaḥ
Vocativeapabhūte apabhūtī apabhūtayaḥ
Accusativeapabhūtim apabhūtī apabhūtīḥ
Instrumentalapabhūtyā apabhūtibhyām apabhūtibhiḥ
Dativeapabhūtyai apabhūtaye apabhūtibhyām apabhūtibhyaḥ
Ablativeapabhūtyāḥ apabhūteḥ apabhūtibhyām apabhūtibhyaḥ
Genitiveapabhūtyāḥ apabhūteḥ apabhūtyoḥ apabhūtīnām
Locativeapabhūtyām apabhūtau apabhūtyoḥ apabhūtiṣu

Compound apabhūti -

Adverb -apabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria