Declension table of ?apabhraṃsa

Deva

MasculineSingularDualPlural
Nominativeapabhraṃsaḥ apabhraṃsau apabhraṃsāḥ
Vocativeapabhraṃsa apabhraṃsau apabhraṃsāḥ
Accusativeapabhraṃsam apabhraṃsau apabhraṃsān
Instrumentalapabhraṃsena apabhraṃsābhyām apabhraṃsaiḥ apabhraṃsebhiḥ
Dativeapabhraṃsāya apabhraṃsābhyām apabhraṃsebhyaḥ
Ablativeapabhraṃsāt apabhraṃsābhyām apabhraṃsebhyaḥ
Genitiveapabhraṃsasya apabhraṃsayoḥ apabhraṃsānām
Locativeapabhraṃse apabhraṃsayoḥ apabhraṃseṣu

Compound apabhraṃsa -

Adverb -apabhraṃsam -apabhraṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria