Declension table of ?apabharaṇī

Deva

FeminineSingularDualPlural
Nominativeapabharaṇī apabharaṇyau apabharaṇyaḥ
Vocativeapabharaṇi apabharaṇyau apabharaṇyaḥ
Accusativeapabharaṇīm apabharaṇyau apabharaṇīḥ
Instrumentalapabharaṇyā apabharaṇībhyām apabharaṇībhiḥ
Dativeapabharaṇyai apabharaṇībhyām apabharaṇībhyaḥ
Ablativeapabharaṇyāḥ apabharaṇībhyām apabharaṇībhyaḥ
Genitiveapabharaṇyāḥ apabharaṇyoḥ apabharaṇīnām
Locativeapabharaṇyām apabharaṇyoḥ apabharaṇīṣu

Compound apabharaṇi - apabharaṇī -

Adverb -apabharaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria