Declension table of ?apāñc

Deva

MasculineSingularDualPlural
Nominativeapāṅ apāñcau apāñcaḥ
Vocativeapāṅ apāñcau apāñcaḥ
Accusativeapāñcam apāñcau apāñcaḥ
Instrumentalapāñcā apāṅbhyām apāṅbhiḥ
Dativeapāñce apāṅbhyām apāṅbhyaḥ
Ablativeapāñcaḥ apāṅbhyām apāṅbhyaḥ
Genitiveapāñcaḥ apāñcoḥ apāñcām
Locativeapāñci apāñcoḥ apāṅsu

Compound apāṅ -

Adverb -apāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria