Declension table of ?apāśrayavat

Deva

MasculineSingularDualPlural
Nominativeapāśrayavān apāśrayavantau apāśrayavantaḥ
Vocativeapāśrayavan apāśrayavantau apāśrayavantaḥ
Accusativeapāśrayavantam apāśrayavantau apāśrayavataḥ
Instrumentalapāśrayavatā apāśrayavadbhyām apāśrayavadbhiḥ
Dativeapāśrayavate apāśrayavadbhyām apāśrayavadbhyaḥ
Ablativeapāśrayavataḥ apāśrayavadbhyām apāśrayavadbhyaḥ
Genitiveapāśrayavataḥ apāśrayavatoḥ apāśrayavatām
Locativeapāśrayavati apāśrayavatoḥ apāśrayavatsu

Compound apāśrayavat -

Adverb -apāśrayavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria