Declension table of ?apāvṛtti

Deva

FeminineSingularDualPlural
Nominativeapāvṛttiḥ apāvṛttī apāvṛttayaḥ
Vocativeapāvṛtte apāvṛttī apāvṛttayaḥ
Accusativeapāvṛttim apāvṛttī apāvṛttīḥ
Instrumentalapāvṛttyā apāvṛttibhyām apāvṛttibhiḥ
Dativeapāvṛttyai apāvṛttaye apāvṛttibhyām apāvṛttibhyaḥ
Ablativeapāvṛttyāḥ apāvṛtteḥ apāvṛttibhyām apāvṛttibhyaḥ
Genitiveapāvṛttyāḥ apāvṛtteḥ apāvṛttyoḥ apāvṛttīnām
Locativeapāvṛttyām apāvṛttau apāvṛttyoḥ apāvṛttiṣu

Compound apāvṛtti -

Adverb -apāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria