Declension table of ?apāvṛta

Deva

MasculineSingularDualPlural
Nominativeapāvṛtaḥ apāvṛtau apāvṛtāḥ
Vocativeapāvṛta apāvṛtau apāvṛtāḥ
Accusativeapāvṛtam apāvṛtau apāvṛtān
Instrumentalapāvṛtena apāvṛtābhyām apāvṛtaiḥ apāvṛtebhiḥ
Dativeapāvṛtāya apāvṛtābhyām apāvṛtebhyaḥ
Ablativeapāvṛtāt apāvṛtābhyām apāvṛtebhyaḥ
Genitiveapāvṛtasya apāvṛtayoḥ apāvṛtānām
Locativeapāvṛte apāvṛtayoḥ apāvṛteṣu

Compound apāvṛta -

Adverb -apāvṛtam -apāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria