Declension table of ?apātrabhṛtā

Deva

FeminineSingularDualPlural
Nominativeapātrabhṛtā apātrabhṛte apātrabhṛtāḥ
Vocativeapātrabhṛte apātrabhṛte apātrabhṛtāḥ
Accusativeapātrabhṛtām apātrabhṛte apātrabhṛtāḥ
Instrumentalapātrabhṛtayā apātrabhṛtābhyām apātrabhṛtābhiḥ
Dativeapātrabhṛtāyai apātrabhṛtābhyām apātrabhṛtābhyaḥ
Ablativeapātrabhṛtāyāḥ apātrabhṛtābhyām apātrabhṛtābhyaḥ
Genitiveapātrabhṛtāyāḥ apātrabhṛtayoḥ apātrabhṛtānām
Locativeapātrabhṛtāyām apātrabhṛtayoḥ apātrabhṛtāsu

Adverb -apātrabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria