Declension table of ?apāstā

Deva

FeminineSingularDualPlural
Nominativeapāstā apāste apāstāḥ
Vocativeapāste apāste apāstāḥ
Accusativeapāstām apāste apāstāḥ
Instrumentalapāstayā apāstābhyām apāstābhiḥ
Dativeapāstāyai apāstābhyām apāstābhyaḥ
Ablativeapāstāyāḥ apāstābhyām apāstābhyaḥ
Genitiveapāstāyāḥ apāstayoḥ apāstānām
Locativeapāstāyām apāstayoḥ apāstāsu

Adverb -apāstam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria