Declension table of apāsta

Deva

NeuterSingularDualPlural
Nominativeapāstam apāste apāstāni
Vocativeapāsta apāste apāstāni
Accusativeapāstam apāste apāstāni
Instrumentalapāstena apāstābhyām apāstaiḥ
Dativeapāstāya apāstābhyām apāstebhyaḥ
Ablativeapāstāt apāstābhyām apāstebhyaḥ
Genitiveapāstasya apāstayoḥ apāstānām
Locativeapāste apāstayoḥ apāsteṣu

Compound apāsta -

Adverb -apāstam -apāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria