Declension table of ?apāsaṅga

Deva

MasculineSingularDualPlural
Nominativeapāsaṅgaḥ apāsaṅgau apāsaṅgāḥ
Vocativeapāsaṅga apāsaṅgau apāsaṅgāḥ
Accusativeapāsaṅgam apāsaṅgau apāsaṅgān
Instrumentalapāsaṅgena apāsaṅgābhyām apāsaṅgaiḥ apāsaṅgebhiḥ
Dativeapāsaṅgāya apāsaṅgābhyām apāsaṅgebhyaḥ
Ablativeapāsaṅgāt apāsaṅgābhyām apāsaṅgebhyaḥ
Genitiveapāsaṅgasya apāsaṅgayoḥ apāsaṅgānām
Locativeapāsaṅge apāsaṅgayoḥ apāsaṅgeṣu

Compound apāsaṅga -

Adverb -apāsaṅgam -apāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria