Declension table of ?apārthakaraṇa

Deva

NeuterSingularDualPlural
Nominativeapārthakaraṇam apārthakaraṇe apārthakaraṇāni
Vocativeapārthakaraṇa apārthakaraṇe apārthakaraṇāni
Accusativeapārthakaraṇam apārthakaraṇe apārthakaraṇāni
Instrumentalapārthakaraṇena apārthakaraṇābhyām apārthakaraṇaiḥ
Dativeapārthakaraṇāya apārthakaraṇābhyām apārthakaraṇebhyaḥ
Ablativeapārthakaraṇāt apārthakaraṇābhyām apārthakaraṇebhyaḥ
Genitiveapārthakaraṇasya apārthakaraṇayoḥ apārthakaraṇānām
Locativeapārthakaraṇe apārthakaraṇayoḥ apārthakaraṇeṣu

Compound apārthakaraṇa -

Adverb -apārthakaraṇam -apārthakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria